3-2-97 सप्तम्यां जनेर्डः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते
index: 3.2.97 sutra: सप्तम्यां जनेर्डः
सप्तम्यन्त उपपदे जनेर्धातोः डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः।
index: 3.2.97 sutra: सप्तम्यां जनेर्डः
सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः - <{SK1001}> इति ह्रस्वः ॥
index: 3.2.97 sutra: सप्तम्यां जनेर्डः
सप्तम्यां जनेर्डः - सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ।हलदन्ता॑दिति,तत्पुरुषे कृतीटति वा अलुक् । मन्दुरज इति ।वाजिशाला तु मन्दुरे॑त्यमरः ।
index: 3.2.97 sutra: सप्तम्यां जनेर्डः
सप्तम्यां जनेईः॥ मन्दुरज इति।'वाजिशाला तु मन्दुरा' ।'ङ्यापोस्संज्ञाच्छन्दसोर्बहुलम्' इति ह्रस्वः॥