3-2-98 पञ्चम्यां अजातौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते जनेर्डः
index: 3.2.98 sutra: पञ्चम्यामजातौ
पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति। बुद्धिजः। संस्कारञः। दुःखजः। अजातौ इति किम्? हस्तिनो जातः। अश्वाजातः।
index: 3.2.98 sutra: पञ्चम्यामजातौ
जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥
index: 3.2.98 sutra: पञ्चम्यामजातौ
पञ्चम्यामजातौ - पञ्चम्यामजातौ । जनेरिति ।भूतार्था॑दिति शेषः । संस्कारज[म] इति । संस्काराज्जात्[म] इत्यर्थः ।
index: 3.2.98 sutra: पञ्चम्यामजातौ
पञ्चम्यामजातौ॥ बुद्ध्यादय आत्मगुणाः, खेदःउरागः, खेदात् स्त्रेषु प्रवृत्तिरिति दर्शनात्॥