स्वतन्त्रः कर्ता

1-4-54 स्वतन्त्रः कर्ता आ कडारात् एका सञ्ज्ञा कारके

Kashika

Up

index: 1.4.54 sutra: स्वतन्त्रः कर्ता


स्वतन्त्रः इति प्रधानभूत उच्यते। अगुणीभूतो, यः क्रियासिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत् कारक्ं कर्तृसंज्ञं भवति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः कर्तृकरणयोस् तृतीया 2.3.18 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.54 sutra: स्वतन्त्रः कर्ता


क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.54 sutra: स्वतन्त्रः कर्ता


क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्॥

Balamanorama

Up

index: 1.4.54 sutra: स्वतन्त्रः कर्ता


स्वतन्त्रः कर्त्ता - अथ तृतीया । स्वतन्त्रः कर्ता । कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह — क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह — विवक्षितोऽर्थ इति ।विवक्षातः कारकाणि भवन्ती॑ति भाष्यादिति भावः । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।॑इति । धातूपात्तव्यापारवतीत्यर्थः ।

Padamanjari

Up

index: 1.4.54 sutra: स्वतन्त्रः कर्ता


स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति - स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदतो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह - स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति - काष्ठ्èअः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति - अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्ता। कारकान्तराविवक्षायामप चागुणिभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र - प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृतानां निवर्तनात्॥ अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्। आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ॥ इति। काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकःउ अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते। आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु - रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्तरि द्वयं द्दष्टम् - प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह - स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम् - स्थाली पचतीति। अन्ये तु व्याचक्षते - अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपातव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति॥