1-4-41 अनुप्रतिगृणः च आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम् पूर्वस्य कर्ता
index: 1.4.41 sutra: अनुप्रतिगृणश्च
पूर्वस्य कर्ता इति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकम् पूर्वस्याः क्रियायः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रेऽनुगृणाति। होता प्रथमं शंसति, तमन्यः प्रोत्साहयति। अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते। होत्रेऽनुगृणाति, होतारं शंसन्तम् प्रोत्साहयति इत्यर्थः।
index: 1.4.41 sutra: अनुप्रतिगृणश्च
आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥
index: 1.4.41 sutra: अनुप्रतिगृणश्च
अनुप्रतिगृणश्च - अनुप्रतिगुणश्च । पूर्वस्य कर्तेत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्नान्तस्याऽनुकरणशब्दाद्गृण इति षष्ठी । अत्र गृधातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते । तत्र पूर्वव्यापारस्य शंसनस्य कर्ता संप्रदानमित्यर्थः । तदाह — आभ्यामिति । पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचननिर्देशबलात्प्रत्येकमेव धातुसंबन्धावधारणात्तत्साहचर्यादिहापि प्रत्येकमेव धातुसंबन्ध इत्यबिप्रेत्यादाहरति — होत्रे अनुगृणाति प्रतिगृणाति वेति । होत प्रथममिति । शंसितारं होतारमुत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत् ।ओऽथ मोदै वे॑ति प्रतिगरमन्त्रः । 'ओ' इति संबोधने, मोदै॑ इति लोडुत्तमपुरुषैकवचनम् । 'व' इत्येवकारार्थे । हे होतः । अथ त्वदीयशंसनान्तरं तुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तं, पूर्वव्यापारं शंसनं प्रति कर्त्तृत्वाद्धोतुः संप्रदानत्वम् ।