1-3-21 क्रीडः अनुसम्परिभ्यः च धातवः आत्मनेपदम् कर्तरि आङः
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
आङः अनु-सम्-परिभ्यः क्रीडः आत्मनेपदम्
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
'आङ्' / 'अनु' / 'सम्' उपसर्गात् 'क्रीङ्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
When any of the उपसर्गs - आङ् , अनु or सम - is attached to the verb 'क्रीड्', it gets the प्रत्ययाः of आत्मनेपद.
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
क्रीडृ विहारे, एतस्मादनु सम् परि इत्येवं पूर्वादाङ्पूर्वाच् चाऽत्मनेपदं भवति। अनुक्रीडते। सङ्क्रीडते। परिक्रीडते। आङः खल्वपि, आक्रीडते। समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन इह कर्मप्रवचनीयप्रयोगे न भवति, माणवकमनु क्रीडति। समोऽकूजने इति वक्तव्यम्। सङ्क्रीडन्ति शकटानि। आगमेः क्षमायामात्मनेपदं वक्तव्यम्। क्षमा उपेक्षा, कालहरणम् इति यावत्। आगमयस्व तावन्माणवकम्। शिक्षेर्जिज्ञासायाम्। विद्यासु शिक्षते। आशिषि नाथः। सर्पिषो नाथते। मधुनो नाथते। आशिषि इति किम्? माणवकमनुनाथति। हरतेर्गतताच्छील्ये। पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते। गतताच्छील्ये इति किम्? मातुरनुहरति। किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्। अपस्किरते वृषभो हृष्टः। जीविकायामपस्किरते कुक्कुटो भक्षार्थी। कुलायकरणे अपस्किरते श्वा आश्रयार्थी। हर्षादिषु इति किम्? अपकिरति कुसुमम्। आङि नुप्रच्छ्योरुपसङ्ख्यानम्। आनुते सृगालः। आपृच्छते गुरुम्। शप उपलम्भन इति वक्तव्यम्। वाचा शरीरस्पर्शनमुपलम्भनम्। देवदत्ताय शपते। यज्ञदत्ताय शपते। उपलम्भने इति किम्? शपति।
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -<{SK549}> इत्यनोः कर्मप्रवचनीयत्वम् ।<!समोऽकूजने !> (वार्तिकम्) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥<!आगमे क्षमायाम् !> (वार्तिकम्) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ।<!शिक्षेर्जिज्ञासायाम् !> (वार्तिकम्) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ।<!आशिषि नाथः !> (वार्तिकम्) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ।<!हरतेर्गतताच्छील्ये !> (वार्तिकम्) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति ।<!किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् !> (वार्तिकम्) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
वस्तुतः क्रीड् (विहारे) अयं धातुः परस्मैपदी अस्ति, परन्तु आङ् / अनु / सम् / परि - एतेभ्यः उपसर्गेभ्यः परस्य क्रीड्-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आक्रीडते, अनुक्रीडते, संक्रीडते, परिक्रीडते । (एतेषां सर्वेषामर्थः 'क्रीडति' इत्येव ।)
ज्ञातव्यम् - यत्र 'अनु' शब्दस्य तृतीयार्थे 1.4.85 इत्यनेन कर्मप्रवचनीयसंज्ञा भवति, तत्र तु परस्मैपदमेव भवति, यतः तत्र 'अनु' अयमुपसर्गः नास्ति । यथा - माणवकमनु क्रीडति । (माणवकेन सह क्रीडति इत्यर्थः) ।
सूत्रेऽस्मिन् केचन वार्त्तिकाः पाठिताः सन्ति -
<!समोऽकूजने !> - 'सम् + क्रीड्' अयं धातुः 'शब्दं करोति' अस्मिन् अर्थे परस्मैपदी एव ज्ञातव्यः । यथा - शकटम् सङ्क्रीडति (उच्चैः शब्दं करोति इत्यर्थः) ।
<!आगमे क्षमायाम् !> - 'आ + गम् + णिच्' अयं धातुः यदा 'कालस्य व्ययः / प्रतीक्षा' अस्मिन् अर्थे प्रयुज्यते तदा तस्य आत्मनेपदी प्रत्ययाः भवन्ति । यथा - आगमयस्व तावत् ('तावत् प्रतीक्षां कुरु' इत्यर्थः) । (ज्ञातव्यम् - यद्यपि वार्तिके केवल् 'आ + गम्' इत्येव उच्यते, तथापि 'आ + गम् + णिच्' इत्यस्य विषये एव वार्तिकमिदम् प्रयोक्तव्यम् इति भाष्ये उक्तमस्ति ।)
<!शिक्षेर्जिज्ञासायाम् !> - 'शक् + सन्' अस्मात् धातोः 'जिज्ञासा' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यासु शिक्षते ('विद्याप्राप्तेः जिज्ञासाम् कर्तुम् शक्नोति' इत्यर्थः) । अस्मिन् वार्तिके 'शिक्ष्' इति शक्-धातोः सन्नतरूपमस्तीति ज्ञातव्यम् । 'शिक्ष् (विद्योपादाने)' नाम अन्यः धातुः अपि अस्ति, परन्तु सः मूलरूपेण एव आत्मनेपदी अस्ति, अतः तस्य विषये वार्तिकमिदम् न आवश्यकम् ।
<!आशिषि नाथः !> - नाथ् (याञ्चा-उपताप-ऐश्वर्य-आशीःषु) अयं धातुः यद्यपि धातुपाठे आत्मनेपदी प्रोक्तः अस्ति, तथापि केवलं 'आशीः' (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव अयमात्मनेपदी भवति, अन्येषु अर्थेषु परस्मैपदी एव ज्ञातव्यः । यथा - घृतं नाथते ('घृतस्य प्राप्तेः इच्छां करोति' इत्यर्थः), माणवकमनुनाथति (माणवकम् याञ्चते इत्यर्थः) ।
विशेषः - भारवेः 'किरातार्जुनीयम्' नाम्नि महाकाव्ये 'नाथसे किमु पतिं न भूभृताम्' इदम् वाक्यम् दृश्यते । अत्र 'नाथ्' धातुः 'याञ्चा' अस्मिन् अर्थे प्रयुक्तः अस्ति । तथाप्यत्र आत्मनेपदस्य प्रयोगः कृतः अस्ति । एषः प्रयोगः प्रामादिकः अस्तीति मत्वा तस्य स्थाने 'नाधसे' इति प्रयोगः करणीयः इति सिद्धान्तकौमुद्यां दीक्षितः वदति । 'नाध्' धातुः अपि 'नाथ्' इत्यस्य अर्थे एव प्रयुज्यते, परन्तु सः नित्यमात्मनेपदी अस्ति, अतः 'नाधसे' इत्यनेन अर्थभेदः अपि न जायते, व्याकरणप्रमादोऽपि अपसरति ।
<!हरतेर्गतताच्छील्ये !> - 'हृ' धातोः गतताच्छिल्यम् (इत्युक्ते, 'अनुकरणम्') अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गावः मातरम् अनुहरन्ते ('यथा माता करोति तथैव अनुकरणम् कुर्वन्ति' इत्यर्थः) । अन्यस्मिन् अर्थे तु परस्मैपदस्यैव प्रत्ययाः भवन्ति - गावः मातुः अनुहरन्ति ('मातावत् एव भासन्ते' इत्यर्थः ) ।
<!किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् !> - कॄ (विक्षेपे) अस्मात् धातोः 'हर्ष' (इत्युक्ते मोदः), 'जीविका' (इत्युक्ते भक्षणम्), तथा 'कुलायकरणम्' (इत्युक्ते आश्रयः) एतेषु अर्थेषु आत्मनेपदम् भवति । यथा -
ह्रष्टः वृषः अपस्कीरते ('मुदितः वृषभः पादेन मृत्तिकां अपसर्पयति' इत्यर्थः) ।
कुकुट्टः अपस्कीरते ('भोजनार्थम् कुकुट्टः मृत्तिकां अपसर्पयति' इत्यर्थः) ।
कुक्कुरः अपस्कीरते ('श्वानः आश्रयार्थम् मृत्तिकां अपसर्पयति' इत्यर्थः)।
गजः अपकीरति ('गजः मृत्तिकां अपसर्पयति' इत्यर्थः । अत्र मोद-भोजन-आश्रय-एतेषु किमपि कारणम् नास्ति, अतः अत्र परस्मैपदस्यैव प्रयोगः क्रियते) ।
<!आङि नु-प्रच्छ्योः उपसङ्ख्यानम्!> - आङ्-उपसर्गात् परस्य नु (स्तुतौ) तथा प्रच्छ् (ज्ञीप्सायाम्) एतयोः धात्वोः आत्मनेपदम् भवति । यथा - शृगालः आनुते ('उत्कण्ठापूर्वकं शब्दं करोति' इत्यर्थः) । छात्रः गुरुमापृच्छते ('अनुमतिं पृच्छति' इत्यर्थः) ।
<! शप उपलम्भने इति वक्तव्यम्!> - शप् (आक्रोशे) धातुः वस्तुतः उभयपदी अस्ति, परन्तु 'निन्दा' अस्मिन् अर्थे अस्मात् धातोः केवलं आत्मनेपदस्य प्रत्ययाः एव भवन्ति । यथा - कंसः कृष्णाय शपते । अन्येषु अर्थेषु उभयपदं भवितुमर्हति । यथा - प्रियेण सख्यः शपामि ('आशयं प्रकाशयामि' इत्यर्थः)
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
क्रीडोऽनुसम्परिभ्यश्च - क्रीडोऽनु । चादाङ इति । तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः ।अनोः कर्मपर्वचनीयान्ने॑ति वार्तिकम् । तदिदं न्यायसिद्धमित्याह — उपसर्गेण समेति । 'समोऽकूजने' इति वार्तिकम् । समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमेः क्षमायामिति ।आत्मनेपद॑मिति शेषः । वर्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति । भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति । कंचित्कालं सहस्वेत्यर्थः । आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते ।हन्त्यर्थाश्चे॑ति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् ।शिक्षेर्जिज्ञासाया॑मितय्पि वार्तिकम् । धुनुषि शिक्षते इति । वैषयिके आधारे सप्मती । शकिः सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह — धनुर्विषये इत्यादि ।सिक्ष विद्योपादाने॑ इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः । कथमिति । भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः । आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः ।हरतेर्गते॑त्यादि वार्तिकम् ।आत्मनेपद॑मिति शेषः । गतं प्रकार इति । वृत्तमित्यर्थः । ताच्छील्यं = स्वभावानुसरणम् । गतिताच्छील्यमिति यावत् । गतेति पाठे भावे क्तः । पैतृकमआआ इति । पैतृकं वृत्तआआः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । 'अनुहरन्ते' इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह — हर्षादयो विषया इति । धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः । कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः । इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाहृतत्वादिति भावः ।
index: 1.3.21 sutra: क्रीडोऽनुसम्परिभ्यश्च
माणवकमनुक्रीडतीति। माणवकेन सह क्रीडतीत्यर्थः।'तृतीयार्थ' इत्यनुः कर्मप्रवचनीयसंज्ञकः। कर्मप्रवचनीयसंज्ञकः। आगमेरिति ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावदिति। सहस्व कञ्चित्कालं मा त्वरिष्ठा इत्यर्थः। शिक्षेरिति।'शिक्ष विद्योपादाने' इत्यस्यानुदतेत्वादेव सिद्धमिति शकेः सन्नन्तस्य ग्रहणम्। शिक्षत इति।'सनि मीमाघु' इत्यच इस्,'स्कोः संयोगाद्योः' इति सलोपः, ठत्र लोपोऽभ्यासस्यऽ धनुर्विषये ज्ञाने शक्तौ भवितुमिच्छतीत्यर्थः। क्रियाविषयो हि शकेः प्रयोगः- भोक्तुअं शक्नोति, गन्तुं शक्नोतीति। तदिह ज्ञानं विषयः, आत्मनेपदेनैव ज्ञानविषयत्वस्य गमितत्वाज्ज्ञानमिति न प्रयुज्यते। आशिषि नाथ इति।'नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु' अनुदातेत्। नियमार्थतु वचनम्-आशिष्येव यथा स्याद् याञ्चादिषु मा भूदिति। अनुदातेत्वं युजर्थम्। सर्पिषो नाथ इति । ठाशिषि नाथःऽ इति कर्मणि षष्ठी सर्पिर्मे भूयादित्याशास्त इत्यर्थः। हरतेरिति। गतिः प्रकारः। पैतृकमिति। पितुरागतं प्रकारं सततं शीलयन्तीत्यर्थः ठृतष्ठञ्ऽ। प्रत्युदाहरणे साद्दश्यमात्रं विक्षितम्, न प्रकारताच्छील्यम्। किरतेरिति। विक्षेपार्थः किरतिः। हर्षादयस्तु विषयत्वेनोपताः । तत्र हर्षो विक्षेपस्य कारणम्। जीविकाकुलायकरणे तु फलम्। एतेष्वर्थेषु अपाच्चतुष्पात् इति सुसुड्विधीयते। आपृच्छत इति।'प्रच्छ ज्ञीप्सायाम्' तुदादिः, ग्रहीत्यादिना सम्प्रसारणम्। वाचा शरीस्पर्शनमिति ।'त्वत्पादौ स्पृशामि, नैतन्मया कृतम्' इत्येवंरूपः शपथविशेषः। देवदतायेति।'श्लाघह्नुङ्स्थाशपाम्' इति सम्प्रदानसंज्ञा ॥