समवप्रविभ्यः स्थः

1-3-22 समवप्रविभ्यः स्थः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


सम्-अव-प्र-विभ्यः स्थः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


'सम् ' / 'अव' / 'प्र' / 'वि' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


When any of the उपसर्गs - सम् , अव, प्र, वि - is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


समव प्र वि इत्येवं पूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। वितिष्ठते। आङः स्थः प्रतिज्ञाने इति वक्तव्यम्। अस्तिं सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते।

Siddhanta Kaumudi

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


सन्तिष्ठते । स्थाघ्वोरिच्च -<{SK2389}> । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ।<!आङः प्रतिज्ञायामुपसंख्यानम् !> (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥

Neelesh Sanskrit Detailed

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते ('समाप्तं भवति' इत्यर्थः), अवतिष्ठते ('अस्ति, स्थिरः भवति' इत्यर्थः) , प्रतिष्ठते ('स्थापना भवति / निर्गच्छति' इत्यर्थः) , वितिष्ठते ('स्थिरः भवति' इत्यर्थः) ।

वार्त्तिकम् - <!आङः प्रतिज्ञायामुपसंख्यानम् !> - 'प्रतिज्ञां करोति' अस्मिन् अर्थे 'आङ् + स्था' इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् ('अहम् यम् शब्दमुक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि' इत्यर्थः)।

Balamanorama

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


समवप्रविभ्यः स्थः - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।

Padamanjari

Up

index: 1.3.22 sutra: समवप्रविभ्यः स्थः


सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात्'स भुवि' इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्तामासन्नित्यादौ आडागमः स्यात्' इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥