पानं देशे

8-4-9 पानं देशे पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात्

Kashika

Up

index: 8.4.9 sutra: पानं देशे


पाननकारस्य पूर्वपदस्थान् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयते इति पानम्। कृत्यल्युटो बहुलम् 3.3.113 इति कर्मणि ल्युत्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधानेऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणाः गान्धाराः। देशे इति किम्? दाक्षीणां पानम् दाक्षिपानम्।

Siddhanta Kaumudi

Up

index: 8.4.9 sutra: पानं देशे


पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥

Balamanorama

Up

index: 8.4.9 sutra: पानं देशे


पानं देशे - पानं देशे ।पान॑मिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह — पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह — पीयते इति ।

Padamanjari

Up

index: 8.4.9 sutra: पानं देशे


क्षीरं पानं येषामिति । कर्तरि षष्ठी । उशीनरादयः शब्दा देशद्वारेण पुरुषेषु वर्तन्त इति देशाभिधायिनो भवन्ति । दाक्षैइणां पानमिति । अत्रापि कर्मसाधन एव पानशब्दः ॥