8-4-8 वाहनम् आहितात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात्
index: 8.4.8 sutra: वाहनमाहितात्
आहितवाचि यत् पूर्वपदं तत्स्थान् निमित्तादुत्तरस्यवाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यदारोपितमुह्यते तदाहितमुच्यते। आहितातिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनम् इत्यर्थः।
index: 8.4.8 sutra: वाहनमाहितात्
आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥
index: 8.4.8 sutra: वाहनमाहितात्
वाहनमाहितात् - वाहनमाहितात् । वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह — आरोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति ।इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती॑ति तेषामाहितत्वं बोध्यम् । आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत् । इन्द्रवाहनमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह — वहेर्ल्युटीति ।
index: 8.4.8 sutra: वाहनमाहितात्
उह्यतेऽनेनेति वाहनमुशकटादि, करणे ल्युट्, अस्मादेव निपातनादुपधावृद्धिः । आहितमारोपितमुच्यते । यदा बाह्यं नारोपितं केवलं सन्निहितं तदान न प्राप्नोति, तदापीष्यते । यदाह - आहितोपस्थितयोरिति वक्तव्यमिति । न वा भूतकालस्याविवक्षितत्वात्, स्वामिभावनिवृत्तिपरायां चोदनायामाहितमिति भूतकालो न विवक्ष्यते, तेनाहितादाधायिष्यमाणाच्च भविष्यति । केवलं स्वस्वामिभावविवक्षायामेव न भवति, यथा प्रत्युदाहरणे उक्तम् - दाक्षिस्वामिकमित्यर्थ इति । दाक्ष्यादयोऽपि यदा वाह्यत्वेन विवक्ष्यन्ते न स्वामित्वेन, तदा णत्वं भवत्येव ॥