वा भावकरणयोः

8-4-10 वा भावकरणयोः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् पानं

Kashika

Up

index: 8.4.10 sutra: वा भावकरणयोः


भावे करणे च यः पानशब्दः तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थानिमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे क्षीरपाणः कंसः, क्षीरपानः। वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानम्। गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा।

Siddhanta Kaumudi

Up

index: 8.4.10 sutra: वा भावकरणयोः


पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ।<!गिरिनद्यादीनां वा !> (वार्तिकम्) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥

Balamanorama

Up

index: 8.4.10 sutra: वा भावकरणयोः


वा भावकरणयोः - वा भावकरणयोः इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानं क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया, पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः ।

Padamanjari

Up

index: 8.4.10 sutra: वा भावकरणयोः


गिरिनद्यादीनामिति । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते - इत्युभयत्रविभाषेयमित्याहुः ॥