विभाषौषधिवनस्पतिभ्यः

8-4-6 विभाषा ओषधिवनस्पतिभ्यः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् वनं

Kashika

Up

index: 8.4.6 sutra: विभाषौषधिवनस्पतिभ्यः


वनम् इत्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थान् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस् तावत् दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वन्स्पतिभ्यः शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्। द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्। इह मा भूत्, देवदारुवनम्। भद्रदारुवनम्। इरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकावनम्। मिरिकावनम्। फली वन्स्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः। ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः। सत्यपि भेदे वृक्षवनस्पत्योरिह भेदेन ग्रहणं द्रष्टव्यम्।

Siddhanta Kaumudi

Up

index: 8.4.6 sutra: विभाषौषधिवनस्पतिभ्यः


एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ।<!द्व्यच्त्र्यज्भ्यामेव !> (वार्तिकम्) ॥ नेह । देवदारुवनम् ।<!इरिकादिभ्यः प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ इरिकावनम् । मिरिकावनम् ॥

Balamanorama

Up

index: 8.4.6 sutra: विभाषौषधिवनस्पतिभ्यः


विभाषौषधिवनस्पतिभ्यः - विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति — दूर्वावणमिति ।ओषध्यः फलपाकान्ताः॑ इत्यमरः । अथ वनस्पतिभ्य उदाहरति — शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः,वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति॑रित्युक्तेः । शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम् । अत एवसुपि युक्तवद्व्यक्तिवचने॑ इति सूत्रे भाष्येशिरीषवण॑मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक् । द्व्यच्त्र्यज्भ्यामेवेति ।परस्य वनस्य णत्वं वाच्य॑मिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः ।

Padamanjari

Up

index: 8.4.6 sutra: विभाषौषधिवनस्पतिभ्यः


ठसंज्ञायामपिऽ इत्यनुवर्तते, तेन संज्ञाऽसंज्ञायोर्द्वयोरयं विकल्पः । अन्ये तु वृतावनुक्तत्वातस्याधिकारं नेच्छन्ति, तेषां संज्ञाविषये पुरगादिभ्य इति नियमत्वेन भवितव्यम् । यदि त्विष्यते यत्नान्तरमास्थेयम् । इह ये पुष्प्यन्ति फलन्ति च ते वानस्पत्याः; ये फलन्त्येव न पुष्प्यन्ति ते वनस्पतयः; उभयेऽपि ते वृक्षा इत्यभिधानविदः । ततश्च वनस्पतिशब्दोपादानेन णत्वं विकल्प्यमानं शिरीषवणमित्यत्रैव स्यात्, शिरीषादयो हि पुष्प्यन्ति फलन्ति च, तस्माद्वृक्षग्रहणं कर्तव्यम्, तदिदमाशङ्कते तावत् - फली नवस्पतिरित्यादि । फलमेव यस्य न पुष्पं स वनस्पतिःऊदुम्बरादि, पुष्पोपगा वेतसादयः, फलोपगा उदुम्बरादयः, उभयोपगा आम्रादयश्च वृक्षाः । अन्तात्यन्तादिसूत्रे'डो' न्यत्रापि दृश्यतेऽ इति वचनाडुः । फलपाकेन विनाशो यासा ता ओषध्यः - शाल्यादयः, लताप्रतानवत्यो मालत्यादयः, गुल्माःउह्रस्वस्कन्धास्तरवः, बहुकाण्डपत्राः वीरुध इति - यद्यपि वृक्षवनस्पत्योर्भेदः स्मर्यत इति शङ्कां परहरति - इहाभेदेन ग्रहणं द्रष्टव्यमिति । अत्र च'लुपि युक्तवद्व्यक्तिवचने' इत्यत्र भाष्यकारवचनं लिङ्गम् । उक्तं हि तत्र - 'व्यक्तिवचन इति किम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति - वनस्पतित्वं नातिदिश्यते । यद्यतिदिश्येत,'विभाषौषधिवनस्पतिभ्यः' इति णत्वं प्रसज्येत' इति । यदि चोक्तो भेद इहाश्रितः स्यात्, शिरीषणामवनस्पतित्वाद्वनस्पतित्वणत्वयोः प्रसञ्जनं नोपपद्येत ॥