न भाभूपूकमिगमिप्यायीवेपाम्

8-4-34 न भाभूपूकमिगमिप्यायीवेपाम् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति

Kashika

Up

index: 8.4.34 sutra: न भाभूपूकमिगमिप्यायीवेपाम्


भा भू पू कमि गमि पयायी वेप इत्येतेषामुपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा प्रभानम्। परिभानम्। भू प्रभवनम्। परिभवनम्। पू प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम्, प्रपवणं सोमस्य इति। कमि प्रकमनम्। परिकमनम्। गमि प्रगमनम्। परिगमनम्। प्यायी प्रप्यायनम्। परिप्यायनम्। वेप प्रवेपनम्। परिवेपनम्। ण्यन्तानां भादीनामुपसङ्ख्यानं कर्तव्यम्। प्रभापनम्। परिभापनम्।

Siddhanta Kaumudi

Up

index: 8.4.34 sutra: न भाभूपूकमिगमिप्यायीवेपाम्


एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥<!पूञ एवेह ग्रहणमिष्यते !> (वार्तिकम्) ॥ पूङस्तु प्रपवणीयः सोमः ।<!ण्यन्ताभादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ प्रभापनीयम् ॥<!ख्शाञः शस्य यो वेत्युक्तम् !> (वार्तिकम्) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥

Balamanorama

Up

index: 8.4.34 sutra: न भाभूपूकमिगमिप्यायीवेपाम्


न भाभूपूकमिगमिप्यायीवेपाम् - न भाभू । प्रभानीयमिति । इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरमोपरीति । इदंचक्षिङः ख्या॑ञिति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं नेति भावः ।

Padamanjari

Up

index: 8.4.34 sutra: न भाभूपूकमिगमिप्यायीवेपाम्


पूग्रहणेन पूञोग्रहणमेष्टव्यमिति । इष्टिरेवेयम् । ण्यन्तानां चेति । ण्यन्तस्याधात्वन्तरत्वान्न प्राप्नोतीति वचनम्, किञ्च ण्यन्तेष्वस्य प्रवृतौ पक्षेऽनुवाददोषप्रसङ्गः;'णेविभाषा' इत्येव पक्षे निवृतेः सिद्धत्वात् ॥