वा निंसनिक्षनिन्दाम्

8-4-33 वा निंसनिक्षनिन्दाम् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति

Kashika

Up

index: 8.4.33 sutra: वा निंसनिक्षनिन्दाम्


उपसर्गातित् वर्तते। निंस निक्ष निन्द इत्येतेषां नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः।

Siddhanta Kaumudi

Up

index: 8.4.33 sutra: वा निंसनिक्षनिन्दाम्


एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥

Balamanorama

Up

index: 8.4.33 sutra: वा निंसनिक्षनिन्दाम्


वा निंसनिक्षनिन्दाम् - वा निंस ।कृत्यचः इत्यतः कृतीत्यनुवृत्तम् । अचेति च निवृत्तम् । तदाह — एषां नस्येति ।

Padamanjari

Up

index: 8.4.33 sutra: वा निंसनिक्षनिन्दाम्


'णिसि चुम्बने' 'णिक्ष रोपणे' , णिदि कुत्सायाम्ऽ णोपदेशत्वादेतेषां नित्ये णत्वे प्राप्ते विकल्पः ॥