एति संज्ञायामगात्

8-3-99 एति सञ्ज्ञायाम् अगात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Siddhanta Kaumudi

Up

index: 8.3.99 sutra: एति संज्ञायामगात्


सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥

Balamanorama

Up

index: 8.3.99 sutra: एति संज्ञायामगात्


एति संज्ञायामगात् - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।

Padamanjari

Up

index: 8.3.99 sutra: एति संज्ञायामगात्


ठपदान्तस्यऽ इत्यधिकारादप्राप्तं षत्वं विधीयते, तरबादय एव तावतद्धिताः सम्भवन्तीत्याह - तरप्तमबिति । सर्पिष्टरमिति । सर्पिर्जातेः प्रकर्षाभावेऽपि सहचारिणो गुणस्य गन्धादेः प्रकर्षे प्रत्ययः । चतुष्टय इति ।'जसः शी' । सर्पिष्ट इति । प्रतिप्रयोगे पञ्चम्यास्तसिः । आविष्ट।ल् इति । अव्ययात्यप्ऽ इत्यत्राविः शब्दात्'च्छन्दसि' इति वचनात्यप् । सर्पिः सादिति ।'विभाषा सातिः कार्त्स्न्ये' । ननु च'सात्पदाद्योः' इति प्रतिषेधादेवात्र षत्वं न भविष्यति ? इत्यत आह - प्रत्ययसकारस्येति । भिन्द्यौस्तराम्, च्छन्द्यौस्तरामिति । भिदिच्छिदिभ्यां लिङ्, झेर्जुसि यासुट्,'तिङ्श्च' इति तरप्,'किमेतिङ्व्ययघात्' इति आमुप्रत्ययः । आदिग्रहणं शक्यमकर्तुम्,'ति' इत्येव'यस्मिन्विधिस्तदादावल्ग्रहणे' , पुंसः प्रतिषेधः, पुंस्त्वम्, पुंस्ता ॥