8-3-100 नक्षत्रात् वा पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एति सञ्ज्ञायाम् अगात्
index: 8.3.100 sutra: नक्षत्राद्वा
एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥
index: 8.3.100 sutra: नक्षत्राद्वा
नक्षत्राद्वा - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।
index: 8.3.100 sutra: नक्षत्राद्वा
निस्तप्तं रक्षः, निस्तप्ता अरातय इत्यत्रेति । एवमपि कस्याञ्चिच्छाखायां पाठमुपलभ्य परिहार उच्यते । तैतिरीयकास्तु षत्वमेव पठन्ति ॥