विकुशमिपरिभ्यः स्थलम्

8-3-96 विकुशमिपरिभ्यः स्थलम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.96 sutra: विकुशमिपरिभ्यः स्थलम्


वि कु शमि परि इत्येतेभ्यः उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्।

Siddhanta Kaumudi

Up

index: 8.3.96 sutra: विकुशमिपरिभ्यः स्थलम्


एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥

Padamanjari

Up

index: 8.3.96 sutra: विकुशमिपरिभ्यः स्थलम्


वि, कु, परि - इत्येतेषाम्'कुगतिप्रादयः' इति समासः, शमीशशब्दस्य तु षष्ठीसमासः,'ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ॥