8-3-95 गवियुधिभ्यां स्थिरः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.95 sutra: गवियुधिभ्यां स्थिरः
गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो बवति। गविष्ठिरः। युधिष्ठिरः। गोशब्दादहलन्तादपि एतस्मादेव निपातनात् सप्तम्या अलुग् भवति।
index: 8.3.95 sutra: गवियुधिभ्यां स्थिरः
आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् <{SK721}>इति सप्तमीसमासः ।<!हृद्द्युभ्यां च !> (वार्तिकम्) ॥ हृदिस्पृक् । दिविस्पृक् ॥
index: 8.3.95 sutra: गवियुधिभ्यां स्थिरः
गवियुधिभ्यां स्थिरः - तत्रआदोशप्रत्यययो॑रिति षत्वस्यसात्पदाद्यो॑रिति निषेधे प्राप्ते इदमारभ्यते — गवियुधिभ्यां स्थिरः । गवीसि युधीति च सप्तम्या अनुकरणम् । 'स्थिर' इति प्रथमा षष्ठर्थे । 'सहेः साडः सः' इत्यस्मात्स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । ननुअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषयाऽवादेशात्पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाऽभावात्कथमिहाऽलुगित्यत आह — अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे क्विपि युध्शब्दात्सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रापञ्च्य अदन्तादलुकमुदाहरति — अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात्कथं तेन सप्तमीसमास इत्यत आह — अत्र संज्ञायामिति । ह्मद्युभ्यां चेति । ह्मच्छब्दाद्दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । ह्मदिस्पृगिति ।पद्द॑न्निति ङौ ह्मदयस्य ह्मदादेशः । ह्मदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्माणि सप्तमीति भाष्यम् ।अमूर्धमस्तका॑दित्यनेन त्वलुङ्न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः ।
index: 8.3.95 sutra: गवियुधिभ्यां स्थिरः
गविष्ठिरः, युधिष्ठिर इति ।'संज्ञायाम्' इति सप्तमीसमासः । गोशब्दादहलन्तादपीति । यद्यप्यवादेशे कृते सम्प्रति हलन्तो भवति, तथापि उत्पत्तिवेलायामहलन्तत्वान्निपातनमाश्रितम् ॥