8-3-90 सूत्रं प्रतिष्णातम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.90 sutra: सूत्रं प्रतिष्णातम्
प्रतिष्णातम् इति निपात्यते सूत्रं चेद् भवति। प्रतिष्णातम् सूत्रम्। शुद्धम् इत्यर्थः। प्रतिस्नातम् इत्येव अन्यत्र।
index: 8.3.90 sutra: सूत्रं प्रतिष्णातम्
प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥
index: 8.3.90 sutra: सूत्रं प्रतिष्णातम्
'सूत्रं प्रतेः' इति वक्तव्ये निपातनाश्रयणं प्रत्ययान्तरे मा भूत् ॥