8-3-89 निनदीभ्यां स्नातेः कौशले पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.89 sutra: निनदीभ्यां स्नातेः कौशले
नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्ध्न्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तते। नद्यां स्नातीति नदीष्णः। सुपि स्थः 3.2.4 इत्यत्र सुपि इति योगविभागात् कप्रत्ययः। कौशले इति किम्? निस्नातः। नद्यां स्नातः नदीस्नातः इति।
index: 8.3.89 sutra: निनदीभ्यां स्नातेः कौशले
आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि <{SK2916}> इति कः ॥
index: 8.3.89 sutra: निनदीभ्यां स्नातेः कौशले
निनदीभ्यां स्नातेः कौशले - निनदीभ्यां । सस्य षः स्यादिति । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते,अपदान्तस्य मूद्र्धन्यः॑ इत्यप्यधिकृतमिति भावः । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति । नद्यां कुशलं स्नातीति विग्रहः । सुपीति क इति । 'सुपि स्थः' इत्यत्रसुपी॑ति योगविभागात्क इत्यर्थः ।
index: 8.3.89 sutra: निनदीभ्यां स्नातेः कौशले
निष्णातः कटकरणे इति । तत्र कुशल इत्यर्थः । नदीष्ण इति । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते । नदीस्नात इति ।'सप्तमी' इति योगविभागात् समासः ॥