8-3-85 मातुःपितुर्भ्याम् अन्यतरस्याम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे स्वसा
index: 8.3.85 sutra: मातुःपितुर्भ्यामन्यतरस्याम्
मातुर्पितुरित्येताभ्यामुत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुः पितुः इति रेफान्तयोरेतद् ग्रहणम्। एकदेशविकृतस्य अनन्यत्वाद् विसर्जनीयान्ता सकारान्तात् च षत्वं भवति। समासे इत्येव, वाक्ये मा भूत्। मातुः स्वसा इत्येव नित्यं भवति।
index: 8.3.85 sutra: मातुःपितुर्भ्यामन्यतरस्याम्
आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥
index: 8.3.85 sutra: मातुःपितुर्भ्यामन्यतरस्याम्
मातुःपितुर्भ्यामन्यतरस्याम् - पूर्वण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह — मातुःपितुभ्र्यामन्यतरस्याम् ।मातृपितृभ्यामन्यतरस्याम् ।मातृपितृभ्यां स्वसे॑ति पूर्वसूत्रात्स्वसेत्यनुवर्तते । षष्ठर्थे प्रतमा । 'सहेः साडः सः' इति सूत्रात्स इति षष्टन्तं पदमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । 'मातुः'पितु॑रिति षष्ठन्ताभ्यामित्यर्थः । समासे इति ।समासेऽङ्गुलेः सङ्गः॑ इत्यतस्तदनुवृत्तेरिति भावः ।मातुःष्वसा॒॑पितुःष्वसे॑ति अलुकि षत्वे रूपम् ।मातुःस्वसा॒॑पितुःस्वसे॑त्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । 'विशेषो वक्ष्यते' इति शेषः ।
index: 8.3.85 sutra: मातुःपितुर्भ्यामन्यतरस्याम्
एकदेशविकृतस्यानन्यत्वाद्,'विसर्जनीयशर्व्यवाये' इत्यधिकाराच्च पूर्वेण नित्ये प्राप्ते विकल्पः । मातुः ष्वसेति ।'विभाषा स्वसृपत्योः' इति षष्ठ।ल अलुक् । रेफान्तयोरिदं ग्रहणमिति । तच्चोतरपदे स्पष्ट्ंअ पूर्वपदमपि तत्साहचर्याद्रेफान्तमेव । यद्येवम्, रेफस्य विसर्जनीये कृते तस्य'वा शरि' इति पक्षे सत्वे कृतेऽरेफान्तत्वान्न प्राप्नोति ? अत आह - एकदेशविकृतस्यानन्यत्वादिति । यदि तु सकारान्तयोर्ग्रहणं क्रियेत, विसर्जनीयान्तयोर्न स्यात् । विसर्जनीयान्तयोस्तु ग्रहणे भ्यामि परतो निर्देशो दुर्घटः स्यात् ॥