मातृपितृभ्यां स्वसा

8-3-84 मातृपितृभ्यां स्वसा पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे

Kashika

Up

index: 8.3.84 sutra: मातृपितृभ्यां स्वसा


मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा।

Siddhanta Kaumudi

Up

index: 8.3.84 sutra: मातृपितृभ्यां स्वसा


आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥। इति अलुक्समासप्रकरणम् ।

Balamanorama

Up

index: 8.3.84 sutra: मातृपितृभ्यां स्वसा


मातृपितृभ्यां स्वसा - मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठर्थे प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । *इति बालमनोरमायामलुक्समासः***अथ तद्धितेष्वपत्याधिकारप्रकरणम् । — — — — — — — — — — — —