भीरोः स्थानम्

8-3-81 भीरोः स्थानम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे

Kashika

Up

index: 8.3.81 sutra: भीरोः स्थानम्


स्थानसकारस्य भीरोः उत्तरस्य मूर्धन्यादेशो भवति। भीरुष्ठानम्। समासे इत्येव, भीरोः स्थानं पश्य।

Siddhanta Kaumudi

Up

index: 8.3.81 sutra: भीरोः स्थानम्


भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥

Balamanorama

Up

index: 8.3.81 sutra: भीरोः स्थानम्


भीरोः स्थानम् - भीरोः स्थानम् ।

Padamanjari

Up

index: 8.3.81 sutra: भीरोः स्थानम्


भीरो स्थानमिति । पूर्ववत्सम्बुद्ध्यन्तम्, षष्ठ।ल्न्तं वा ।'समासे' ङ्गलिभीरुभ्यां सङ्गस्थानेऽ इत्युच्यमाने भ्यामित्यधिकं प्राप्नोति, तस्माद्योगविभागः ॥