8-3-80 समासे अङ्गुलेः सङ्गः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.80 sutra: समासेऽङ्गुलेः सङ्गः
सङ्गसकारस्य अङ्गुलेः उत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समासे इति किम्? अङ्गुलेः सङ्गं पश्य।
index: 8.3.80 sutra: समासेऽङ्गुलेः सङ्गः
अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥
index: 8.3.80 sutra: समासेऽङ्गुलेः सङ्गः
समासेऽङ्गुलेः सङ्गः - समासेऽङ्गुलेः सङ्गः ।
index: 8.3.80 sutra: समासेऽङ्गुलेः सङ्गः
सङ्ग इति षष्ठयाः स्थाने प्रथमा । एवमुतरेष्वपि योगेषु । सञ्जनं सङ्गः, भावे घञ्, अङ्गलीषु सङ्गो यस्याः साऽङ्गुलिषङ्गा । अङ्गलेः सङ्ग इति । अत्र'शर्व्यवाये' इत्यधिकारात्प्रसङ्गः । अन्ये तु ठङ्गुले सङ्गःऽ इति सम्बुध्यन्तमुदाहरन्ति ॥