वेः स्कभ्नातेर्नित्यम्

8-3-77 वेः स्कभ्नातेः नित्यम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात्

Kashika

Up

index: 8.3.77 sutra: वेः स्कभ्नातेर्नित्यम्


वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्।

Siddhanta Kaumudi

Up

index: 8.3.77 sutra: वेः स्कभ्नातेर्नित्यम्


वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥

Padamanjari

Up

index: 8.3.77 sutra: वेः स्कभ्नातेर्नित्यम्


स्कम्भिः सौत्रो धातुः ॥