8-3-74 परेः च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् वा स्कन्देः
index: 8.3.74 sutra: परेश्च
परिशब्दादुत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति। परिष्कन्ता। परिष्कन्तुम्। परिष्कन्तव्यम्। परिस्कन्ता। परिस्कन्तुम्। परिस्कन्तव्यम्। पृथग्योगकरणसामर्थ्यातनिष्ठायाम् इत्येतन् न अनुवर्तते। परिष्कण्णः, परिस्कन्नः।
index: 8.3.74 sutra: परेश्च
अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् ।{$ {!980 यभ!} मैथुने$} । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ।{$ {!981 णम!} प्रह्वत्वे शब्दे च$} । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ।{$ {!982 गम्लृ!} {!983 सृप्लृ!} गतौ$} ॥
index: 8.3.74 sutra: परेश्च
परेश्च - परेश्च । ननुविपरिभ्यां स्कन्देरनिष्ठाया॑मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह — योगेति । षत्वपक्षे इति । परिष्कन्द् त इति स्थितेअनिदिता॑मितिरदाभ्या॑मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे 'परिष्कण्ण' इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तुपरी॑त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति — न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह — धातूपसर्गयोरिति पूर्वं धातुरिति । [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते । पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं चसंप्रसारमाच्चे॑त्यादसूत्रभाष्ये स्पष्टम् । तदाह — भाष्यमिति । मतान्तरे त्विति ।पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे॑ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह — येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थितेझषस्तथो॑रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ — ययभ । क्रादनियमादिट् । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्यझषस्तथो॑रिति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चर्त्वेन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणावृद्धिरिति भावः । अयप्स्यत् । णम् प्रह्त्रत्वे इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सतिउदितो वे॑ति क्त्वायामिड्विकल्पस्य 'यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य चाऽऽपत्तेः । नमति । ननाम नेमतुः नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलोपं मत्वा आह — नेमिथ ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम् । नेमथुः नेम । ननाम — ननम, नेमिव नेनिम । क्रादिनियमादिट् । नन्त#एति । मस्यानुस्वारपरसवर्णौ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ।यमरमे॑ति सगिति भावः । अनंस्यत् । गम्लृ सृप्लृ गताविति । अनिटौ । सृपिरषोपदेशः ।
index: 8.3.74 sutra: परेश्च
पृथग्योगकरणसामर्थ्यादिति । अन्यथा'विपरिभ्यां स्कन्देरनिष्ठायाम्' इत्येव ब्रूयात् ॥