सिवादीनां वाऽड्व्यवायेऽपि

8-3-71 सिवादीनां वा अड्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् परिनिविभ्यः

Kashika

Up

index: 8.3.71 sutra: सिवादीनां वाऽड्व्यवायेऽपि


अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् इति सिवादयः। सिवादीनामड्व्यवायेऽपि परिनिविभ्यः उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चिअवोदाहृतम्।

Siddhanta Kaumudi

Up

index: 8.3.71 sutra: सिवादीनां वाऽड्व्यवायेऽपि


परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥

Balamanorama

Up

index: 8.3.71 sutra: सिवादीनां वाऽड्व्यवायेऽपि


सिवादीनां वाऽड्व्यवायेऽपि - सिवादीनां । 'परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च ।

Padamanjari

Up

index: 8.3.71 sutra: सिवादीनां वाऽड्व्यवायेऽपि


सिवादयः प्रत्यासतेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः'प्राक् सिताद्' इति प्राप्ते, इतरेषामप्राप्ते ॥