8-3-69 वेः च स्वनः भोजने पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात् अवात्
index: 8.3.69 sutra: वेश्च स्वनो भोजने
वेः उपसर्गातवात् च उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति। भोजने इति किम्? विस्वनति मृदङ्गः। अवस्वनति मृदङ्गः।
index: 8.3.69 sutra: वेश्च स्वनो भोजने
व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥
index: 8.3.69 sutra: वेश्च स्वनो भोजने
वेश्च स्वनो भोजने - वेश्च । अवादित्यनुकर्षणार्थश्चकारः । तदाह — व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थ- । अट्कुप्वाङिति णत्वम् ।
index: 8.3.69 sutra: वेश्च स्वनो भोजने
उदाहरणेषु स्वार्थपरित्यागेन भोजनमात्रे स्वनिर्वर्तत इति शङ्कामपनयति - अभ्यवहारक्रियाविशेष इति । तमेव विशेषं दर्शयति - यत्रेति । विष्वणतीति । सशब्दं भुङ्क्त इत्यर्थः ॥