अवाच्चालम्बनाविदूर्ययोः

8-3-68 अवात् च आलम्बनाविदूर्ययोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात् स्तन्भेः

Kashika

Up

index: 8.3.68 sutra: अवाच्चालम्बनाविदूर्ययोः


अवशब्दातुपसर्गातुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यः आदेशो भवति, आलम्बनेऽर्थे आविदूर्ये च। आलम्बनमाश्रयणम्। अविदूरस्य भावः आविदूर्यम्। आलम्बने तावत् अवष्टभ्यास्ते। अवष्टभ्य तिष्ठति। आविदूर्ये अवष्टब्धा सेना। अवष्टब्धा शरत्। आलम्बनाविदूर्ययोः इति किम्? अवस्तब्धो वृषलः शीतेन। अनिगर्थः आरम्भः।

Siddhanta Kaumudi

Up

index: 8.3.68 sutra: अवाच्चालम्बनाविदूर्ययोः


अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥

Balamanorama

Up

index: 8.3.68 sutra: अवाच्चालम्बनाविदूर्ययोः


अवाच्चालम्बनाविदूर्ययोः - अवाच्च । आलम्बनं च आविदूर्यं चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतोरिति । आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तम्भेरित्यन्वयः । अपूर्वविधिरयम्, इणः परत्वाऽभावादप्राप्तेः । आलम्बने — यथा — यष्टिवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्य — सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सति समीपे आस्त उत्यर्थः ।

Padamanjari

Up

index: 8.3.68 sutra: अवाच्चालम्बनाविदूर्ययोः


आलम्बनमुआश्रयणम् । विदूरमुविप्रकृष्टम्, तदन्यदविदूरम्, तस्य भाव आविदूर्यम्, अत एव निपातनात् नञ्पूर्वादपि तत्पुरुषाद्भावप्रत्ययः । अवष्टभ्येति । यष्ट।लदिकमवलम्ब्येत्यर्थः । अवष्टब्धेति । आसन्नेत्यर्थः । अवस्तब्ध इति । अभ्यादित इत्यर्थः ॥