स्तम्भेः

8-3-67 स्तन्भेः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात्

Kashika

Up

index: 8.3.67 sutra: स्तम्भेः


उपसर्गातिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य मूर्धन्य मुर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेः इत्येतदिह न अनुवर्तते, तेन एतदपि भवति, प्रतिष्टभ्नाति, प्रयष्टभ्नात्, प्रतितष्टम्भ।

Siddhanta Kaumudi

Up

index: 8.3.67 sutra: स्तम्भेः


स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.67 sutra: स्तम्भेः


स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ {$ {! 7 युञ् !} बन्धने $} ॥ युनाति, युनीते। योता॥ {$ {! 8 क्नूञ् !} शब्दे $} ॥ क्नूनाति, क्नूनीते॥ {$ {! 9 द्रूञ् !} हिंसायाम् $} ॥ द्रूणाति, द्रूणीते॥ {$ {! 10 पूञ् !} पवने $} ॥

Balamanorama

Up

index: 8.3.67 sutra: स्तम्भेः


स्तम्भेः - स्तम्भेः । नकारोपधनिर्देशस्य प्रयोजनमाह — सौत्र्येति ।स्तन्भुस्तुन्भु॑इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । स हि प्रतिपदोक्तः । 'ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् ।उदः स्थास्तम्भ्वो॑रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननुसदिस्तन्भ्योरप्रते॑रित्येकमेव सूत्रं कुतो न कृतमित्यत आह — योगविभाग उत्तरार्थ इति ।अवाच्चालम्बनाविदूर्ययो॑रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह — किंचेति । नानुवर्तत इति । स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः ।अप्रते॑रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह -बाहुप्रतिष्टम्भेति ।

Padamanjari

Up

index: 8.3.67 sutra: स्तम्भेः


स्तन्भिः सौत्रो धातुः । अभिष्टभ्नातीति ।'स्तुन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति श्नाप्रत्ययः, ठनिदिताम्ऽ इति नलोपः । अप्रतेरित्येतदिह नानुवर्तत इति । यद्यनुवर्तेत, पूर्वसूत्र एव स्तम्भिग्रहणं कुर्यात्किं योगविभागेन ? अस्ति प्रयोजनम्, किम् ? ठवाच्चालम्बनाविदूर्ययोःऽ इति वक्ष्यति, तत्स्तम्भेर्यथा स्यात्, सदेर्मा भूत् ? नैतदस्ति; एकस्मिन्नपि योगे यस्यालम्बनाविदूर्ये स्तः, स एवानुवर्तिष्यते, स्तम्भेरेव च ते सम्भवतः ॥