सदिरप्रतेः

8-3-66 सदिः अप्रतेः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात्

Kashika

Up

index: 8.3.66 sutra: सदिरप्रतेः


सदेः सकारस्य उपसर्गस्थान् निमित्तातप्रतेः उत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेः इति किम्? प्रतिसीदति।

Siddhanta Kaumudi

Up

index: 8.3.66 sutra: सदिरप्रतेः


प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥

Balamanorama

Up

index: 8.3.66 sutra: सदिरप्रतेः


सदिरप्रतेः - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् ।

Padamanjari

Up

index: 8.3.66 sutra: सदिरप्रतेः


'सदिः' इति षष्ठ।ल्र्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ॥