8-3-54 इडायाः वा पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु
index: 8.3.54 sutra: इडाया वा
इडायाः षष्ठीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतः छन्दसि विषये। इडायस्पतिः, इडायाः पतिः। इडायासुपुत्रः , इडायाः पुत्रः। इडायास्पृष्ठम्, इडायाः पृष्ठम्। इडायास्पारम्, इडायाः पारम्। इडायस्पदम्, इडायाः पदन्। इडायास्पयः, इदायाः पयः। इडायास्पोषम्, इडायाः पोषम्।
index: 8.3.54 sutra: इडाया वा
पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने <{SK2403}> निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ।