पातौ च बहुलम्

8-3-52 पातौ च बहुलम् पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि पञ्चम्याः

Kashika

Up

index: 8.3.52 sutra: पातौ च बहुलम्


पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकारादेशः भवति छन्दसि विषये। दिवस्पातु। राज्ञस्पातु। न च भवति। परिषदः पातु।

Siddhanta Kaumudi

Up

index: 8.3.52 sutra: पातौ च बहुलम्


पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ।

Padamanjari

Up

index: 8.3.52 sutra: पातौ च बहुलम्


क्वचित् पठ।ल्ते - पाताविति धातुनिर्देश इति । अन्ये तूदाहरणपर्यालोचनया लोडन्तानुकरणं मन्यते ॥ षष्ठयाः पतिपुत्रपृष्ठपरापदपयस्पोषेषु । वाचस्पतिरिति ।'तत्पुरुषे कृति बहुलम्' इत्यलुक् ॥