8-3-51 पञ्चम्याः परौ अवध्यर्थे पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि
index: 8.3.51 sutra: पञ्चम्याः परावध्यर्थे
छन्दसि इत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे। दिवस्परि प्रथमं जज्ञे। अग्निर्हिमवतस्परि। दिवस्परि। नहस्परि। पञ्चमाः इति किम्? अहिरिव भोगैः पर्येति बाहुम्। परौ इति किम्? एभ्यो वा एतल् लोकेभ्यः प्रजापतिः समैरयत्। अध्यथे इति किम्? दिवस्पृथिव्याः पर्येज उद्भृतम्। अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः।
index: 8.3.51 sutra: पञ्चम्याः परावध्यर्थे
पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ।
index: 8.3.51 sutra: पञ्चम्याः परावध्यर्थे
अध्यर्थ इति । परेरिदं विशेषणम् । हिमवतस्परि, हिमवत उपरीत्यर्थः । व्यत्ययेन षष्ठयाः स्थाने पञ्चम्याः प्रयोगः । पर्योज उद्भतमिति । अत्र परिः सर्वतोभावे वर्तते ॥