निव्यभिभ्योऽड्व्यवाये वा छन्दसि

8-3-119 विव्यभिभ्यः अड्व्यवाये वा छन्दसि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.119 sutra: निव्यभिभ्योऽड्व्यवाये वा छन्दसि


नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा। न्यषीदत् पिता नः, न्यसीदत्। व्यषीदत् पिता नः, व्यसीदत्। अभ्यषीदत्, अभ्यसीदत्। सदिष्वञ्जोरिति तदिह न अनुवर्तते। सामान्येन एव तद्वचनम्। व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति। इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः। अष्टमाध्यायस्य चतुर्थः पादः।

Siddhanta Kaumudi

Up

index: 8.3.119 sutra: निव्यभिभ्योऽड्व्यवाये वा छन्दसि


सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ।

Balamanorama

Up

index: 8.3.119 sutra: निव्यभिभ्योऽड्व्यवाये वा छन्दसि


निव्यभिभ्योऽड्व्यवाये वा छन्दसि - सुनोतेः स्यसनोः ।अपदान्तस्य मूर्धन्यःर॑ इत्यधिकृतम् ।न रपरे॑त्यतो नेत्यनुवर्तते । तादह — षो न स्यादिति । स्ये उदाहरति — विसोष्यतीति । अत्रउपसर्गात्सुनोती॑ति प्राप्तः षो न भवति । सनि तुअभिसुसू॑रित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषतीति तु नोदाहरणं,स्तौतिण्योरेव षण्यभ्यासा॑दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम् । षिञ् बन्धने इति । षोपदेशः, अनिट् च । षुञ इव रूपाणि । विसिनोतीति ।सात्पदाद्यो॑रिति षत्वनिषेधः ।उपसर्गात्सुनोती॑ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धावायादेशः । अतुसादौ 'एरनेकाचः' इति यण् । सिष्यतुरित्यादि । लटस्तङ्याह — सिष्ये इति । सिषि ए इति स्थिते 'एरनेकाच' इति यणिति भावः । सिष्याते सिष्यिरे इत्यादि । असैषीत् । षिञ् निशाने इति । षिञ्वत् । डु मिञ् प्रक्षेपणे इति । मिनोति । उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह — मीनातिमिनोतीत्यात्त्वमिति ।एज्विषये अशिती॑ति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम् । 'एरनेकाचः' इतियण् । मिम्यतुः । मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह — ममिथ ममाथेति । थलः पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भावः । मिम्यथुः मिम्य । ममौ मिम्यिव मिम्यिम । लिटस्तङ्याह — मिम्ये इति । एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः । मिम्याते मिम्यिरे । मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे ।मिम्ये मिम्यिवहे मिम्यिमहे । मातेति । एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः । मास्यि मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावेअकृत्सार्वधातुके॑ति दीर्घ इति भावः । अमासाताममासात इत्यादि । चिञ् चयने इति । चयनं = रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति । नेर्गदे॑ति णत्वमिति भावः ।