8-3-112 सिचः यङि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः न
index: 8.3.112 sutra: सिचो यङि
सिचः सकारस्य यगि परतो मूर्धन्यादेशो न भवति। सेसिच्यते। अभिसेसिच्यते। उपसर्गातिति या प्राप्तिः सा पदादिलक्षणम् एव प्रतिषेधं बाधते, न सिचो यङि इति। तस्मादयं प्रतिषेधः सर्वत्र भवति। यङि इति किम्? अभिषिषिक्षति।
index: 8.3.112 sutra: सिचो यङि
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥
index: 8.3.112 sutra: सिचो यङि
'स्तन्भेः' इति प्राप्तिः प्रति षिध्यते ॥