न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्

8-3-110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.110 sutra: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्


रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर विस्रंसिकायाः काण्डाभ्यां जुहोति। विस्रब्धः कथयति। स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात्। स्पृशि दिविस्पृशम्। स्पृहि निस्पृहं कथयति। सवनादीनाम् सवने सवने। सूते सूते। सामे सामे। सवनमुखे सवनमुखे। किं स्यति किंसंकिंसम्। अनुसवनमनुसवनम्। गोसनिं गोसनिम्। अश्वसनिमश्वसनिम्। पूर्वपदातिति प्राप्ते प्रतिषेधः। अश्वसनिग्रहणमनिणोऽपि षत्वमस्तीति ज्ञापनार्थम्। तेन जलाषाहम्, अश्वषाहम् इत्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः सवने सवने। अनुसवनेऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमे सोमे। सूते सूते। संवत्सरे संवत्सरे। किंसंकिंसम्। बिसंबिसम्। मुसलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः।

Siddhanta Kaumudi

Up

index: 8.3.110 sutra: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्


रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । पूर्वपदात् <{SK3643}> इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- <{SK2410}> इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदश्रु ॥

Padamanjari

Up

index: 8.3.110 sutra: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्


परिसेसिच्यत इति । अत्राभ्याससकारस्य ठुपसर्गात्सुनोतिऽ इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात्'स्थादिष्वभ्यासेन च' इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं'सिचो यङ्' इत्येतिमपि बाधेत ? अत आह - उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते,'सिचो यङ्' इत्येतिस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा -'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्' इति । अनेनैतदपि निरस्तम् -'स्थादिष्वभ्यासेन च' इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ॥