8-3-109 सहेः पृतनर्ताभ्यां च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः छन्दसि पूर्वपदात्
index: 8.3.109 sutra: सहेः पृतनर्ताभ्यां च
पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतनाषाहम्। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋतीषहम् इत्यत्रापि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य् संहितायाम् एतद् दीर्घत्वम्। अवग्रहे तु ऋतिसहम् इत्येव भवति। चकारोऽनुक्तसमुच्चयार्थः, तेन ऋतीषहम् इति सिद्धम्।
index: 8.3.109 sutra: सहेः पृतनर्ताभ्यां च
पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ।
index: 8.3.109 sutra: सहेः पृतनर्ताभ्यां च
आदिग्रहणं शक्यमकर्तुम्, पदादिति पञ्चमीनिर्द्देशः कर्तव्यः - पदात्परस्य सकारस्य नेति । इहापि तर्हि न प्राप्नोति -अग्निषु, वायुषु, त्वक्षु ? सातिप्रतिषेधो ज्ञापयति - स्वादौ यत्पदं न तस्मात्प्रतिषेध इति । तत्रायमप्यर्थः - दधिसिक्, मधुसिगित्यादौ प्रतिषेधः सिद्धो भवति, न ह्ययं सकारः पदादिः । गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात् पदात्परस्तु भवति, तत्रापि पूर्वपदस्य सुबन्तत्वात् । बहुचस्तु प्रतिषेधः । बहुवस्तु परस्य प्रतिषेधो वक्तव्यः - बहुसेक्ता, न ह्यत्र पदात्परः सकारः ॥