8-3-108 सनोतेः अनः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः छन्दसि पूर्वपदात्
index: 8.3.108 sutra: सनोतेरनः
सनोतेः अनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गोषाः। नृषाः। अनः इति किम्? गोसनिं वाचमुदेयम् पूर्वपदातित्येव सिद्धे नियमार्थम् इदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रयुदाहरन्ति। सिसनिषतेः अप्रत्ययः। सिसनीः इत्यपरे।
index: 8.3.108 sutra: सनोतेरनः
गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ।
index: 8.3.108 sutra: सनोतेरनः
विस्रंसिकाया इति । रोगाख्यायाम्ऽ इति ण्वुल् । विस्रब्धमिति ।'सृम्भु विश्वासे' क्तः,'यस्य विभाषा' इतीट्प्रतिषेधः, ठनिदिताम्ऽ इति नलोपः । विसृप इति ।'सृपितृदोः कसुन्' । सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र ठयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वेऽ इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा'हयवरट्' इत्यत्रोक्तम् । अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह - अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह - जलाषाहमिति ॥