सुञः

8-3-107 सुञः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः छन्दसि पूर्वपदात्

Kashika

Up

index: 8.3.107 sutra: सुञः


सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तातुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये।

Siddhanta Kaumudi

Up

index: 8.3.107 sutra: सुञः


पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ।