पूर्वपदात्

8-3-106 पूर्वपदात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एकेषाम् छन्दसि

Kashika

Up

index: 8.3.106 sutra: पूर्वपदात्


छन्दसि इति वर्तते, एकेषाम् इति च। पूर्वपदस्थान्निमित्तात् परस्य सकारस्य मुर्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन। द्विषन्धिः। द्विसन्धिः। त्रिषन्धिः, त्रिसन्धिः। मधुष्ठानम्, मधुस्थानम्। द्विषाहस्रं चिन्वीत, द्विसाहस्रं चिन्वीत। असमासेऽपि यत् पूर्वपदं तदपि इह गृह्यते। त्रिः षमृद्धत्वाय, त्रिः समृद्धत्वाय।

Siddhanta Kaumudi

Up

index: 8.3.106 sutra: पूर्वपदात्


पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ।

Padamanjari

Up

index: 8.3.106 sutra: पूर्वपदात्


गोषा इति ।'जनसनखनक्रमगमो विट्' ,'विड्वनोरनुनासिकस्यात्' । क्वचित्विदमपि वृतावेवास्ति । गोसनिमिति ।'च्छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्यः । सिसानयिषतीति । यद्यप्यण्यन्तः सूत्र उपातः, तथाप्यण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यर्थो विज्ञास्यते । इह तु सिसनीयतीति स्तौतिण्योरेव षणीत्येतस्मान्नियमादप्रसङ्गः षत्वस्य । सिसनीरिति । क्विप्यतो लोपः, ततः सुः, हल्ङ्यादिलोपः, सनः सकारस्य षत्वं प्राप्नोति रुत्वं च, तत्र षत्वस्यासिद्धत्वाद्रुत्वम्, र्ठ्वोरुपधाया दीर्घःऽ इति दीर्घत्वम् । अत्र सन् षत्वभूतो न भवतीति स्तौतिण्योरेवेत्यस्य नियमस्यायमविषय इति षत्वं प्रसक्तम्, अस्मान्नियमान्न भवति । एतस्मिंश्च प्रयोजने सति सामर्थ्याभावाद् ण्यन्तस्य नियमाभावात् सिषाणयिवतीति षत्वं भवत्येव ॥