8-3-105 स्तुतस्तोमयोः छन्दसि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एकेषाम्
index: 8.3.105 sutra: स्तुतस्तोमयोश्छन्दसि
एकेषाम् इति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवति एकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टोमं षोडशिनम्, गोस्तोमं षोडशिनम्। पूर्वपदातित्येव सिद्धे प्रपञ्चार्थम् इदम्।
index: 8.3.105 sutra: स्तुतस्तोमयोश्छन्दसि
नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ।
index: 8.3.105 sutra: स्तुतस्तोमयोश्छन्दसि
अभीषुण इति । ठिकः सुञिःऽ इति दीर्घत्वम्,'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । क्वचितु वृतावेवैतत्पठ।ल्ते ॥