8-3-104 यजुषि एकेषाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः तादौ युष्मत्तत्ततक्षुषु
index: 8.3.104 sutra: यजुष्येकेषाम्
यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अर्चिर्भिष्ट्वम्, अर्चिर्भिस्त्वम्। अग्निष्टेऽग्रम्, अग्निस्तेऽग्रम्। अग्निष्टत्, अग्निस्तत्। अर्चिर्भिष्टतक्षुः अर्चिर्भिस्ततक्षुः।
index: 8.3.104 sutra: यजुष्येकेषाम्
युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ।
index: 8.3.104 sutra: यजुष्येकेषाम्
असमासेऽपीति । एतच्च सवनादिषु'सवनेसवने' इत्यादीनां पाठादेवावसीयते ॥