8-2-99 प्रतिश्रवणे च पदस्य पूर्वत्र असिद्धम्
index: 8.2.99 sutra: प्रतिश्रवणे च
प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम्। श्रवणाभिमुख्यं च तत्र अविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। मां मे देहि भोः, अहं ते ददामि3। नित्यः शब्दो भवितुमर्हति3। देवदत्त भोः, किमात्थ3।
index: 8.2.99 sutra: प्रतिश्रवणे च
वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ।
index: 8.2.99 sutra: प्रतिश्रवणे च
प्रतिश्रवणे च॥ प्रतिश्रवणमभ्युपगम इति। अङ्गीकारः। प्रतिज्ञानमिति। प्राथितस्य देयत्वेन संवादः। अत्रोभयत्रापि गतिसमासः, अर्थध्वयेऽपि प्रतिपूर्वः शृणोतिः प्रसिद्धः। श्रवणाभिमुख्यं चेति। अत्र'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। उदाहरणानि तु व्युत्क्रमेण दतानि। किमात्थ6 इति। किं ब्रूषे - इत्येतत्पृच्छति। अत्र च श्रवणाभिमुख्यं गम्यते। हन्त ते ददामि 6इति। अत्रि प्रार्थितस्य संवादो गम्यते। देवदत भोरित्यामन्त्रितम्। स यदर्थमामन्त्रितस्तच्छवणार्थं किमात्थ इति। गां मे देहि भोः, नित्यः शब्दो भनितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते॥