अनुदात्तं प्रश्नान्ताभिपूजितयोः

8-2-100 अनुदात्तं प्रश्नान्ताभिपूजितयोः पदस्य पूर्वत्र असिद्धम्

Kashika

Up

index: 8.2.100 sutra: अनुदात्तं प्रश्नान्ताभिपूजितयोः


अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम3ः पूर्वा3न् ग्रामा3न् ग्रामा3नग्निभूता3इ, पटा3उ? अग्निभूते, पंटो इत्येतयोः प्रश्नान्ते वर्तमानयोणनुदात्तः प्लुतो भवति। अगमः इत्येवमादीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः 8.2.105 इति स्वरितः प्लुतो भवति। अभिभूजिते शोभनः खल्वसि माणवक3।

Siddhanta Kaumudi

Up

index: 8.2.100 sutra: अनुदात्तं प्रश्नान्ताभिपूजितयोः


अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ।

Padamanjari

Up

index: 8.2.100 sutra: अनुदात्तं प्रश्नान्ताभिपूजितयोः


अनुदातं प्रश्नान्तभिपूजितयोः॥ प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः। क्वचित्पठ।ल्ते - नानेन प्लुतो विधीयते, किन्तु दूराद्धूतादिषु विहितस्य ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति स्वरितप्लुतस्यानुदातत्वं गुणमात्रं विधीयत इति। तत्रैषा वचनव्यक्तिः - प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदातो भवतीति। तत्राभिपूजिते'दूराद्धूते च' इति प्लुत इति। इतरत्र तु ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति। अगमः पूर्वान् ग्रामानित्येषां स्वरितः प्लुतः। अग्निभूते, पटो - इत्यन्यतरेण वाक्यपरिसमाप्तिर्भवति। तत्र यदा येन वाक्यपरिसमाप्तिस्तदा तस्यानेनानुदातः प्लुतः, स च पूर्वभागस्य; उतरभागस्य तूदाताविदुतौ भवतः॥