8-2-96 अङ्गयुक्तं तिङ् आकाङ्क्षम् पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः भर्त्सने
index: 8.2.96 sutra: अङ्गयुक्तं तिङ् आकाङ्क्षम्
अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते। अङ्ग क्ज3, अङ्ग व्याहर3, इदानीं ज्ञास्यसि जाल्म। तिङिति किम्? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षम् इति किम्? अङ्ग पच। न एतदपरमाकाङ्क्षति। भर्त्सने इत्येव, अगाधीष्व, ओदनं ते दास्यमि।
index: 8.2.96 sutra: अङ्गयुक्तं तिङ् आकाङ्क्षम्
अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ।
index: 8.2.96 sutra: अङ्गयुक्तं तिङ् आकाङ्क्षम्
आकाङ्क्षतीत्याकाङ्क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये । अङ्ग देवदतेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ॥