निगृह्यानुयोगे च

8-2-94 निगृह्य अनुयोगे च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः विभाषा

Kashika

Up

index: 8.2.94 sutra: निगृह्यानुयोगे च


स्वमतात् प्रच्यावनं निग्रहः। अनुयोगः तस्य मतस्य आविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्दः इति केनचित् प्रतिज्ञातम्, तमुपालिप्सुः उपपतिभिर्निगृह्य सभ्यसूयमनुयुङ्क्ते, अनित्यः शब्द इत्यात्थ3, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धम् इत्यात्थ3, अद्य श्राद्धम् इत्यात्थ। अद्यामावास्य इत्यात्थ3, अद्यामावास्य इत्यात्थ। अद्य अमावास्या इत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते।

Siddhanta Kaumudi

Up

index: 8.2.94 sutra: निगृह्यानुयोगे च


अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ।

Padamanjari

Up

index: 8.2.94 sutra: निगृह्यानुयोगे च


निगृह्यएति । ल्यबन्तमेतत् । स्वमतादिति । स्वपक्षात् । प्रच्यावनमुअपनयः । तस्यैवेति । यस्मादसौ प्रच्यावितस्तस्यैव स्वपक्षस्याविष्करणमुशब्देन प्रकाशनम् -एवं किल त्व निरुपपतिकमात्थेति । सूत्रार्थमुदाहरणे दर्शयन्नेवोदाहरति - अनित्यः शब्द इति केनचित्प्रतिज्ञातमिति । तमेवं वादिनमुपालिप्सुरुपालब्धुकामो निगृह्य स्वमतात्प्रच्याव्य साभ्यसूयं सामर्षमनुयुङ्क्ते आविष्कृतस्वमतकरोति । क्वचित्वयं ग्रन्थो न पठ।ल्ते, अन्ते तु पठ।ल्ते । अद्यामावास्या इत्येवंवादी प्रच्याव्य स्वमतादेवमनुयुज्यत इति ॥