विभाषा पृष्टप्रतिवचने हेः

8-2-93 विभाषा पृष्टप्रतिवचने हेः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Kashika

Up

index: 8.2.93 sutra: विभाषा पृष्टप्रतिवचने हेः


पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति। अकार्षीः कटं देवदत्त? अकार्षं हि3, अकार्षं हि। अलावीः केदारं देवदत्त? अलाविषं हि3, अलाविषं हि। पृष्टप्रतिवचने इति किम्? कटं करिष्यति हि। हेः इति किम्? करोमि ननु।

Siddhanta Kaumudi

Up

index: 8.2.93 sutra: विभाषा पृष्टप्रतिवचने हेः


प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ।

Padamanjari

Up

index: 8.2.93 sutra: विभाषा पृष्टप्रतिवचने हेः


प्रतिवचनशब्दोऽयं विरुद्धेऽपि शब्दे वर्तते, प्रतिशब्दस्य विरोधे प्रसिद्धेः - प्रतिमल्लः, प्रतिकुञ्जर इति; वचनं वचनं प्रतीति प्रतिवचनमिति वीप्सायामव्ययीभावेऽप्यस्ति; समाधानेऽप्यस्ति - अनेनाभिहितस्य मया प्रतिवचनं विहितमिति; पृष्टप्रतिवचनेऽपि वर्तते; तत्रासति पृष्टग्रहणे विवक्षितं प्रतिवचनं न गम्येत । उदाहणे हिशब्दोऽवधारणे ॥