8-2-92 अग्नीत्प्रेषणे परस्य च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि आदेः
index: 8.2.92 sutra: अग्नीत्प्रेषणे परस्य च
अग्नीधः प्रेषणमग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ3 श्रा3वय। ओ3 श्रा3वय। अत्र एव अयं प्लुत इष्यते। तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति। तदर्थं केचिद् वक्ष्यमाणं विभाष इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति। अपर आह सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति। इह तु, उद्धर3 उद्धर, अभिहर3 अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणि इत्येव, ओ श्रावय।
index: 8.2.92 sutra: अग्नीत्प्रेषणे परस्य च
अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ।
index: 8.2.92 sutra: अग्नीत्प्रेषणे परस्य च
अत्रैवायं प्लुत इष्यत इति । ओस्वधेत्याश्रवणमित्यत्र तु तत्स्थानापन्नात्वाद्भवति । आ3स्वधेति । तथा चाश्वलायनः -ठ्नित्याः प्लुतयःऽ इति । उद्धर3 उद्धरेति । चापले द्विर्वचनम् ॥