8-2-91 ब्रूहिप्रेष्यश्रौषड्वौषडावहानाम् आदेः पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः यज्ञकर्मणि
index: 8.2.91 sutra: ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः
ब्रूहि प्रेष्य श्रौषट् वौषटावह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि। अग्नयेऽनुब्रू3हि। प्रेष्य अग्नये गोमयान् प्रे3ष्य। श्रौषट् अस्तु श्रौ3षट्। वौषट् सोमस् ने वीहि वौ3षट्। आवह आग्निमा3वह। आवह देवान् यजमानाय इत्येवमादावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति।
index: 8.2.91 sutra: ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः
एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ।
index: 8.2.91 sutra: ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः
पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व3धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्शब्दस्य । आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन -आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ॥