8-2-88 ये यज्ञकर्मणि पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः
index: 8.2.88 sutra: ये यज्ञकर्मणि
ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति। ये3 यजामहे। यज्ञकर्मणि इति किम्? ये यजामह इति पञ्चाक्षरम् इति स्वध्यायकाले मा भूत्। ये यजामहे इत्यत्र एव अयं प्लुतः इष्यते। इह हि न भवति, ये देवासो दिव्येकादश स्थ इति।
index: 8.2.88 sutra: ये यज्ञकर्मणि
ये3यजामहे । यज्ञेति किम् । ये यजामहे ।
index: 8.2.88 sutra: ये यज्ञकर्मणि
ये यजामह इत्यत्रैवायं प्लुत इष्यते इति । पित्र्यायां ये स्वधेत्यत्रापि भवति; एतत्स्थानापन्नत्वातस्य ॥