8-2-73 तिपि अनस्तेः पदस्य पूर्वत्र असिद्धम् दः
index: 8.2.73 sutra: तिप्यनस्तेः
तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपि इति किम्? चकास्तेः क्विप्, चकाः। अनस्तेः इति किम्? आप एव इदं सलिलं सर्वमाः। आः इत्यस्तेः लङि तिपि बहुलं छन्दसि 7.3.97 इति ईड् न कृतः।
index: 8.2.73 sutra: तिप्यनस्तेः
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥
index: 8.2.73 sutra: तिप्यनस्तेः
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥
index: 8.2.73 sutra: तिप्यनस्तेः
तिप्यनस्तेः - र्वोरुपधायाः । र्च, व् च र्वौ, तयोरिति विग्रहः । 'सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः ।पदस्ये॑त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह — रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीभ्र्यामिति । 'स्वादिषु' इति पदत्वात् 'र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः । सुपि विशेषमाह — वा शरीति । पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वंवा शरी॑ति विकल्पेन विसर्जनीयः । तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- ।